Skip to Content

How to avoid exam fear?

📝 परीक्षाभयः कथं निवार्यः?

✨ एकः प्रेरणादायकः लेखः विद्यार्थिनः कृते

नमस्ते छात्राः! 👋

पुनः एकवारं परीक्षायाः समयः आगतः 📚🕒।

किञ्चित् चिन्ता अस्ति? हृदयं कम्पते? 😰

मा भयस्व! 😄 अत्र वयं पठिष्यामः — कथं परीक्षाभयं निवारयेम।

🗂️ १. योजना एव सफलता! 🗓️

यथायोग्यं पठतु, योजनया सह पठतु।

प्रतिदिनं अल्पं समयं निर्धारित्य अभ्यासं कुर्वीत।

👉 उदाहरणतः – प्रातः १ घण्टं, सायं २ घण्टं।

🧠 "यः योजना करोति, सः भयात् मुक्तः भवति।"

📖 २. गम्भीरं पाठनं कुर्यात् 🔍

मात्रं पुस्तकम् न पठतु।

बोधपूर्वकं पठतु।

मुखेन पाठं कुर्वन्, लेखनं च सह करोतु ✍️।

🎯 तदा एव विषयः दीर्घकालपर्यन्तं स्मृत्यां भवति।

🕰️ ३. समयस्य मूल्यं जानातु

समयः = संपदा।

📵 मोबाइलं, 🎮 गेम्स्, 📺 दूरदर्शनं — यथायोग्यं नियंत्रयतु।

एकस्मिन् दिने २४ घण्टाः — तेषु कतिपयाः अभ्यासाय ददातु।

💪 ४. आत्मविश्वासं वर्धयतु

"अहम् करिष्यामि!" — एषा भावना आवश्यकम्।

भयं आत्मबलस्य अभावात् एव उद्भवति।

🙏 ईश्वरं स्मृत्वा, आत्मने प्रेरणां ददातु।

🔥 आत्मविश्वासः = परीक्षायाः आयुधम्।

🧘‍♂️ ५. ध्यानं विश्रान्तिः च आवश्यके 😌

निरन्तरं अध्ययनं = थकानिः 😵

🧘‍♀️ ध्यानं, योगः, विश्रामः — एते मनः शान्तिं ददाति।

😴 निद्रा अपि महत्वं धारयति — ७-८ घण्टानां निद्रा अनिवार्या।

🏁 उपसंहारः – भयं निवार्य, विश्वासं स्वीकरोतु!

परीक्षा केवलं एकस्मिन् जीवनपथे पङ्क्तिः अस्ति — न तु सर्वं जीवनम्।

निश्चितं अभ्यासं कुर्यात्, विश्वासं धारयेत्, फलम् स्वतः आगमिष्यति। 🌟

💡 स्मरणीयं सूत्रम्:

📌 "न हि ज्ञानेन सदृशं पवित्रमिह विद्यते।" – भगवद्गीता

🌈 शुभकामनाः!

सर्वे विद्यार्थिनः परीक्षायाम् उत्तीर्णाः, सफलाः च भवंतु!

📚💐😊

in Exam
PRAMOD SONI 21 May 2025
Share this post
Tags
Archive

Explore our diverse art collections

Looking for unique jewels? We have just what you need

Catalogue